Declension table of ?dyutikara

Deva

NeuterSingularDualPlural
Nominativedyutikaram dyutikare dyutikarāṇi
Vocativedyutikara dyutikare dyutikarāṇi
Accusativedyutikaram dyutikare dyutikarāṇi
Instrumentaldyutikareṇa dyutikarābhyām dyutikaraiḥ
Dativedyutikarāya dyutikarābhyām dyutikarebhyaḥ
Ablativedyutikarāt dyutikarābhyām dyutikarebhyaḥ
Genitivedyutikarasya dyutikarayoḥ dyutikarāṇām
Locativedyutikare dyutikarayoḥ dyutikareṣu

Compound dyutikara -

Adverb -dyutikaram -dyutikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria