Declension table of ?dyutatā

Deva

FeminineSingularDualPlural
Nominativedyutatā dyutate dyutatāḥ
Vocativedyutate dyutate dyutatāḥ
Accusativedyutatām dyutate dyutatāḥ
Instrumentaldyutatayā dyutatābhyām dyutatābhiḥ
Dativedyutatāyai dyutatābhyām dyutatābhyaḥ
Ablativedyutatāyāḥ dyutatābhyām dyutatābhyaḥ
Genitivedyutatāyāḥ dyutatayoḥ dyutatānām
Locativedyutatāyām dyutatayoḥ dyutatāsu

Adverb -dyutatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria