Declension table of ?dyutat

Deva

MasculineSingularDualPlural
Nominativedyutan dyutantau dyutantaḥ
Vocativedyutan dyutantau dyutantaḥ
Accusativedyutantam dyutantau dyutataḥ
Instrumentaldyutatā dyutadbhyām dyutadbhiḥ
Dativedyutate dyutadbhyām dyutadbhyaḥ
Ablativedyutataḥ dyutadbhyām dyutadbhyaḥ
Genitivedyutataḥ dyutatoḥ dyutatām
Locativedyutati dyutatoḥ dyutatsu

Compound dyutat -

Adverb -dyutantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria