Declension table of ?dyuta

Deva

NeuterSingularDualPlural
Nominativedyutam dyute dyutāni
Vocativedyuta dyute dyutāni
Accusativedyutam dyute dyutāni
Instrumentaldyutena dyutābhyām dyutaiḥ
Dativedyutāya dyutābhyām dyutebhyaḥ
Ablativedyutāt dyutābhyām dyutebhyaḥ
Genitivedyutasya dyutayoḥ dyutānām
Locativedyute dyutayoḥ dyuteṣu

Compound dyuta -

Adverb -dyutam -dyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria