Declension table of ?dyustha

Deva

NeuterSingularDualPlural
Nominativedyustham dyusthe dyusthāni
Vocativedyustha dyusthe dyusthāni
Accusativedyustham dyusthe dyusthāni
Instrumentaldyusthena dyusthābhyām dyusthaiḥ
Dativedyusthāya dyusthābhyām dyusthebhyaḥ
Ablativedyusthāt dyusthābhyām dyusthebhyaḥ
Genitivedyusthasya dyusthayoḥ dyusthānām
Locativedyusthe dyusthayoḥ dyustheṣu

Compound dyustha -

Adverb -dyustham -dyusthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria