Declension table of ?dyusadman

Deva

MasculineSingularDualPlural
Nominativedyusadmā dyusadmānau dyusadmānaḥ
Vocativedyusadman dyusadmānau dyusadmānaḥ
Accusativedyusadmānam dyusadmānau dyusadmanaḥ
Instrumentaldyusadmanā dyusadmabhyām dyusadmabhiḥ
Dativedyusadmane dyusadmabhyām dyusadmabhyaḥ
Ablativedyusadmanaḥ dyusadmabhyām dyusadmabhyaḥ
Genitivedyusadmanaḥ dyusadmanoḥ dyusadmanām
Locativedyusadmani dyusadmanoḥ dyusadmasu

Compound dyusadma -

Adverb -dyusadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria