Declension table of ?dyumadgāman

Deva

NeuterSingularDualPlural
Nominativedyumadgāma dyumadgāmnī dyumadgāmāni
Vocativedyumadgāman dyumadgāma dyumadgāmnī dyumadgāmāni
Accusativedyumadgāma dyumadgāmnī dyumadgāmāni
Instrumentaldyumadgāmnā dyumadgāmabhyām dyumadgāmabhiḥ
Dativedyumadgāmne dyumadgāmabhyām dyumadgāmabhyaḥ
Ablativedyumadgāmnaḥ dyumadgāmabhyām dyumadgāmabhyaḥ
Genitivedyumadgāmnaḥ dyumadgāmnoḥ dyumadgāmnām
Locativedyumadgāmni dyumadgāmani dyumadgāmnoḥ dyumadgāmasu

Compound dyumadgāma -

Adverb -dyumadgāma -dyumadgāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria