Declension table of ?dyukṣa

Deva

NeuterSingularDualPlural
Nominativedyukṣam dyukṣe dyukṣāṇi
Vocativedyukṣa dyukṣe dyukṣāṇi
Accusativedyukṣam dyukṣe dyukṣāṇi
Instrumentaldyukṣeṇa dyukṣābhyām dyukṣaiḥ
Dativedyukṣāya dyukṣābhyām dyukṣebhyaḥ
Ablativedyukṣāt dyukṣābhyām dyukṣebhyaḥ
Genitivedyukṣasya dyukṣayoḥ dyukṣāṇām
Locativedyukṣe dyukṣayoḥ dyukṣeṣu

Compound dyukṣa -

Adverb -dyukṣam -dyukṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria