Declension table of ?dyukṣa

Deva

MasculineSingularDualPlural
Nominativedyukṣaḥ dyukṣau dyukṣāḥ
Vocativedyukṣa dyukṣau dyukṣāḥ
Accusativedyukṣam dyukṣau dyukṣān
Instrumentaldyukṣeṇa dyukṣābhyām dyukṣaiḥ dyukṣebhiḥ
Dativedyukṣāya dyukṣābhyām dyukṣebhyaḥ
Ablativedyukṣāt dyukṣābhyām dyukṣebhyaḥ
Genitivedyukṣasya dyukṣayoḥ dyukṣāṇām
Locativedyukṣe dyukṣayoḥ dyukṣeṣu

Compound dyukṣa -

Adverb -dyukṣam -dyukṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria