Declension table of ?dyubhakta

Deva

MasculineSingularDualPlural
Nominativedyubhaktaḥ dyubhaktau dyubhaktāḥ
Vocativedyubhakta dyubhaktau dyubhaktāḥ
Accusativedyubhaktam dyubhaktau dyubhaktān
Instrumentaldyubhaktena dyubhaktābhyām dyubhaktaiḥ dyubhaktebhiḥ
Dativedyubhaktāya dyubhaktābhyām dyubhaktebhyaḥ
Ablativedyubhaktāt dyubhaktābhyām dyubhaktebhyaḥ
Genitivedyubhaktasya dyubhaktayoḥ dyubhaktānām
Locativedyubhakte dyubhaktayoḥ dyubhakteṣu

Compound dyubhakta -

Adverb -dyubhaktam -dyubhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria