Declension table of ?dyotitaprabha

Deva

MasculineSingularDualPlural
Nominativedyotitaprabhaḥ dyotitaprabhau dyotitaprabhāḥ
Vocativedyotitaprabha dyotitaprabhau dyotitaprabhāḥ
Accusativedyotitaprabham dyotitaprabhau dyotitaprabhān
Instrumentaldyotitaprabheṇa dyotitaprabhābhyām dyotitaprabhaiḥ dyotitaprabhebhiḥ
Dativedyotitaprabhāya dyotitaprabhābhyām dyotitaprabhebhyaḥ
Ablativedyotitaprabhāt dyotitaprabhābhyām dyotitaprabhebhyaḥ
Genitivedyotitaprabhasya dyotitaprabhayoḥ dyotitaprabhāṇām
Locativedyotitaprabhe dyotitaprabhayoḥ dyotitaprabheṣu

Compound dyotitaprabha -

Adverb -dyotitaprabham -dyotitaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria