Declension table of ?dyotakā

Deva

FeminineSingularDualPlural
Nominativedyotakā dyotake dyotakāḥ
Vocativedyotake dyotake dyotakāḥ
Accusativedyotakām dyotake dyotakāḥ
Instrumentaldyotakayā dyotakābhyām dyotakābhiḥ
Dativedyotakāyai dyotakābhyām dyotakābhyaḥ
Ablativedyotakāyāḥ dyotakābhyām dyotakābhyaḥ
Genitivedyotakāyāḥ dyotakayoḥ dyotakānām
Locativedyotakāyām dyotakayoḥ dyotakāsu

Adverb -dyotakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria