Declension table of ?dvyudāsa

Deva

NeuterSingularDualPlural
Nominativedvyudāsam dvyudāse dvyudāsāni
Vocativedvyudāsa dvyudāse dvyudāsāni
Accusativedvyudāsam dvyudāse dvyudāsāni
Instrumentaldvyudāsena dvyudāsābhyām dvyudāsaiḥ
Dativedvyudāsāya dvyudāsābhyām dvyudāsebhyaḥ
Ablativedvyudāsāt dvyudāsābhyām dvyudāsebhyaḥ
Genitivedvyudāsasya dvyudāsayoḥ dvyudāsānām
Locativedvyudāse dvyudāsayoḥ dvyudāseṣu

Compound dvyudāsa -

Adverb -dvyudāsam -dvyudāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria