Declension table of ?dvyaśītitamā

Deva

FeminineSingularDualPlural
Nominativedvyaśītitamā dvyaśītitame dvyaśītitamāḥ
Vocativedvyaśītitame dvyaśītitame dvyaśītitamāḥ
Accusativedvyaśītitamām dvyaśītitame dvyaśītitamāḥ
Instrumentaldvyaśītitamayā dvyaśītitamābhyām dvyaśītitamābhiḥ
Dativedvyaśītitamāyai dvyaśītitamābhyām dvyaśītitamābhyaḥ
Ablativedvyaśītitamāyāḥ dvyaśītitamābhyām dvyaśītitamābhyaḥ
Genitivedvyaśītitamāyāḥ dvyaśītitamayoḥ dvyaśītitamānām
Locativedvyaśītitamāyām dvyaśītitamayoḥ dvyaśītitamāsu

Adverb -dvyaśītitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria