Declension table of ?dvyanya

Deva

NeuterSingularDualPlural
Nominativedvyanyam dvyanye dvyanyāni
Vocativedvyanya dvyanye dvyanyāni
Accusativedvyanyam dvyanye dvyanyāni
Instrumentaldvyanyena dvyanyābhyām dvyanyaiḥ
Dativedvyanyāya dvyanyābhyām dvyanyebhyaḥ
Ablativedvyanyāt dvyanyābhyām dvyanyebhyaḥ
Genitivedvyanyasya dvyanyayoḥ dvyanyānām
Locativedvyanye dvyanyayoḥ dvyanyeṣu

Compound dvyanya -

Adverb -dvyanyam -dvyanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria