Declension table of ?dvyahavṛttā

Deva

FeminineSingularDualPlural
Nominativedvyahavṛttā dvyahavṛtte dvyahavṛttāḥ
Vocativedvyahavṛtte dvyahavṛtte dvyahavṛttāḥ
Accusativedvyahavṛttām dvyahavṛtte dvyahavṛttāḥ
Instrumentaldvyahavṛttayā dvyahavṛttābhyām dvyahavṛttābhiḥ
Dativedvyahavṛttāyai dvyahavṛttābhyām dvyahavṛttābhyaḥ
Ablativedvyahavṛttāyāḥ dvyahavṛttābhyām dvyahavṛttābhyaḥ
Genitivedvyahavṛttāyāḥ dvyahavṛttayoḥ dvyahavṛttānām
Locativedvyahavṛttāyām dvyahavṛttayoḥ dvyahavṛttāsu

Adverb -dvyahavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria