Declension table of ?dvyahavṛtta

Deva

NeuterSingularDualPlural
Nominativedvyahavṛttam dvyahavṛtte dvyahavṛttāni
Vocativedvyahavṛtta dvyahavṛtte dvyahavṛttāni
Accusativedvyahavṛttam dvyahavṛtte dvyahavṛttāni
Instrumentaldvyahavṛttena dvyahavṛttābhyām dvyahavṛttaiḥ
Dativedvyahavṛttāya dvyahavṛttābhyām dvyahavṛttebhyaḥ
Ablativedvyahavṛttāt dvyahavṛttābhyām dvyahavṛttebhyaḥ
Genitivedvyahavṛttasya dvyahavṛttayoḥ dvyahavṛttānām
Locativedvyahavṛtte dvyahavṛttayoḥ dvyahavṛtteṣu

Compound dvyahavṛtta -

Adverb -dvyahavṛttam -dvyahavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria