Declension table of ?dvyahavṛtta

Deva

MasculineSingularDualPlural
Nominativedvyahavṛttaḥ dvyahavṛttau dvyahavṛttāḥ
Vocativedvyahavṛtta dvyahavṛttau dvyahavṛttāḥ
Accusativedvyahavṛttam dvyahavṛttau dvyahavṛttān
Instrumentaldvyahavṛttena dvyahavṛttābhyām dvyahavṛttaiḥ dvyahavṛttebhiḥ
Dativedvyahavṛttāya dvyahavṛttābhyām dvyahavṛttebhyaḥ
Ablativedvyahavṛttāt dvyahavṛttābhyām dvyahavṛttebhyaḥ
Genitivedvyahavṛttasya dvyahavṛttayoḥ dvyahavṛttānām
Locativedvyahavṛtte dvyahavṛttayoḥ dvyahavṛtteṣu

Compound dvyahavṛtta -

Adverb -dvyahavṛttam -dvyahavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria