Declension table of ?dvyāsya

Deva

MasculineSingularDualPlural
Nominativedvyāsyaḥ dvyāsyau dvyāsyāḥ
Vocativedvyāsya dvyāsyau dvyāsyāḥ
Accusativedvyāsyam dvyāsyau dvyāsyān
Instrumentaldvyāsyena dvyāsyābhyām dvyāsyaiḥ dvyāsyebhiḥ
Dativedvyāsyāya dvyāsyābhyām dvyāsyebhyaḥ
Ablativedvyāsyāt dvyāsyābhyām dvyāsyebhyaḥ
Genitivedvyāsyasya dvyāsyayoḥ dvyāsyānām
Locativedvyāsye dvyāsyayoḥ dvyāsyeṣu

Compound dvyāsya -

Adverb -dvyāsyam -dvyāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria