Declension table of ?dvyāmnāta

Deva

MasculineSingularDualPlural
Nominativedvyāmnātaḥ dvyāmnātau dvyāmnātāḥ
Vocativedvyāmnāta dvyāmnātau dvyāmnātāḥ
Accusativedvyāmnātam dvyāmnātau dvyāmnātān
Instrumentaldvyāmnātena dvyāmnātābhyām dvyāmnātaiḥ dvyāmnātebhiḥ
Dativedvyāmnātāya dvyāmnātābhyām dvyāmnātebhyaḥ
Ablativedvyāmnātāt dvyāmnātābhyām dvyāmnātebhyaḥ
Genitivedvyāmnātasya dvyāmnātayoḥ dvyāmnātānām
Locativedvyāmnāte dvyāmnātayoḥ dvyāmnāteṣu

Compound dvyāmnāta -

Adverb -dvyāmnātam -dvyāmnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria