Declension table of ?dvyaṇukodara

Deva

MasculineSingularDualPlural
Nominativedvyaṇukodaraḥ dvyaṇukodarau dvyaṇukodarāḥ
Vocativedvyaṇukodara dvyaṇukodarau dvyaṇukodarāḥ
Accusativedvyaṇukodaram dvyaṇukodarau dvyaṇukodarān
Instrumentaldvyaṇukodareṇa dvyaṇukodarābhyām dvyaṇukodaraiḥ dvyaṇukodarebhiḥ
Dativedvyaṇukodarāya dvyaṇukodarābhyām dvyaṇukodarebhyaḥ
Ablativedvyaṇukodarāt dvyaṇukodarābhyām dvyaṇukodarebhyaḥ
Genitivedvyaṇukodarasya dvyaṇukodarayoḥ dvyaṇukodarāṇām
Locativedvyaṇukodare dvyaṇukodarayoḥ dvyaṇukodareṣu

Compound dvyaṇukodara -

Adverb -dvyaṇukodaram -dvyaṇukodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria