Declension table of ?dviśatatamī

Deva

FeminineSingularDualPlural
Nominativedviśatatamī dviśatatamyau dviśatatamyaḥ
Vocativedviśatatami dviśatatamyau dviśatatamyaḥ
Accusativedviśatatamīm dviśatatamyau dviśatatamīḥ
Instrumentaldviśatatamyā dviśatatamībhyām dviśatatamībhiḥ
Dativedviśatatamyai dviśatatamībhyām dviśatatamībhyaḥ
Ablativedviśatatamyāḥ dviśatatamībhyām dviśatatamībhyaḥ
Genitivedviśatatamyāḥ dviśatatamyoḥ dviśatatamīnām
Locativedviśatatamyām dviśatatamyoḥ dviśatatamīṣu

Compound dviśatatami - dviśatatamī -

Adverb -dviśatatami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria