Declension table of ?dvivyāyāma

Deva

NeuterSingularDualPlural
Nominativedvivyāyāmam dvivyāyāme dvivyāyāmāni
Vocativedvivyāyāma dvivyāyāme dvivyāyāmāni
Accusativedvivyāyāmam dvivyāyāme dvivyāyāmāni
Instrumentaldvivyāyāmena dvivyāyāmābhyām dvivyāyāmaiḥ
Dativedvivyāyāmāya dvivyāyāmābhyām dvivyāyāmebhyaḥ
Ablativedvivyāyāmāt dvivyāyāmābhyām dvivyāyāmebhyaḥ
Genitivedvivyāyāmasya dvivyāyāmayoḥ dvivyāyāmānām
Locativedvivyāyāme dvivyāyāmayoḥ dvivyāyāmeṣu

Compound dvivyāyāma -

Adverb -dvivyāyāmam -dvivyāyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria