Declension table of dvividhā

Deva

FeminineSingularDualPlural
Nominativedvividhā dvividhe dvividhāḥ
Vocativedvividhe dvividhe dvividhāḥ
Accusativedvividhām dvividhe dvividhāḥ
Instrumentaldvividhayā dvividhābhyām dvividhābhiḥ
Dativedvividhāyai dvividhābhyām dvividhābhyaḥ
Ablativedvividhāyāḥ dvividhābhyām dvividhābhyaḥ
Genitivedvividhāyāḥ dvividhayoḥ dvividhānām
Locativedvividhāyām dvividhayoḥ dvividhāsu

Adverb -dvividham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria