Declension table of ?dvivṛṣa

Deva

NeuterSingularDualPlural
Nominativedvivṛṣam dvivṛṣe dvivṛṣāṇi
Vocativedvivṛṣa dvivṛṣe dvivṛṣāṇi
Accusativedvivṛṣam dvivṛṣe dvivṛṣāṇi
Instrumentaldvivṛṣeṇa dvivṛṣābhyām dvivṛṣaiḥ
Dativedvivṛṣāya dvivṛṣābhyām dvivṛṣebhyaḥ
Ablativedvivṛṣāt dvivṛṣābhyām dvivṛṣebhyaḥ
Genitivedvivṛṣasya dvivṛṣayoḥ dvivṛṣāṇām
Locativedvivṛṣe dvivṛṣayoḥ dvivṛṣeṣu

Compound dvivṛṣa -

Adverb -dvivṛṣam -dvivṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria