Declension table of ?dvitricaturbhāga

Deva

MasculineSingularDualPlural
Nominativedvitricaturbhāgaḥ dvitricaturbhāgau dvitricaturbhāgāḥ
Vocativedvitricaturbhāga dvitricaturbhāgau dvitricaturbhāgāḥ
Accusativedvitricaturbhāgam dvitricaturbhāgau dvitricaturbhāgān
Instrumentaldvitricaturbhāgeṇa dvitricaturbhāgābhyām dvitricaturbhāgaiḥ dvitricaturbhāgebhiḥ
Dativedvitricaturbhāgāya dvitricaturbhāgābhyām dvitricaturbhāgebhyaḥ
Ablativedvitricaturbhāgāt dvitricaturbhāgābhyām dvitricaturbhāgebhyaḥ
Genitivedvitricaturbhāgasya dvitricaturbhāgayoḥ dvitricaturbhāgāṇām
Locativedvitricaturbhāge dvitricaturbhāgayoḥ dvitricaturbhāgeṣu

Compound dvitricaturbhāga -

Adverb -dvitricaturbhāgam -dvitricaturbhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria