Declension table of ?dvitīyavayas

Deva

NeuterSingularDualPlural
Nominativedvitīyavayaḥ dvitīyavayasī dvitīyavayāṃsi
Vocativedvitīyavayaḥ dvitīyavayasī dvitīyavayāṃsi
Accusativedvitīyavayaḥ dvitīyavayasī dvitīyavayāṃsi
Instrumentaldvitīyavayasā dvitīyavayobhyām dvitīyavayobhiḥ
Dativedvitīyavayase dvitīyavayobhyām dvitīyavayobhyaḥ
Ablativedvitīyavayasaḥ dvitīyavayobhyām dvitīyavayobhyaḥ
Genitivedvitīyavayasaḥ dvitīyavayasoḥ dvitīyavayasām
Locativedvitīyavayasi dvitīyavayasoḥ dvitīyavayaḥsu

Compound dvitīyavayas -

Adverb -dvitīyavayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria