Declension table of ?dvitīyavat

Deva

NeuterSingularDualPlural
Nominativedvitīyavat dvitīyavantī dvitīyavatī dvitīyavanti
Vocativedvitīyavat dvitīyavantī dvitīyavatī dvitīyavanti
Accusativedvitīyavat dvitīyavantī dvitīyavatī dvitīyavanti
Instrumentaldvitīyavatā dvitīyavadbhyām dvitīyavadbhiḥ
Dativedvitīyavate dvitīyavadbhyām dvitīyavadbhyaḥ
Ablativedvitīyavataḥ dvitīyavadbhyām dvitīyavadbhyaḥ
Genitivedvitīyavataḥ dvitīyavatoḥ dvitīyavatām
Locativedvitīyavati dvitīyavatoḥ dvitīyavatsu

Adverb -dvitīyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria