Declension table of dvita

Deva

MasculineSingularDualPlural
Nominativedvitaḥ dvitau dvitāḥ
Vocativedvita dvitau dvitāḥ
Accusativedvitam dvitau dvitān
Instrumentaldvitena dvitābhyām dvitaiḥ dvitebhiḥ
Dativedvitāya dvitābhyām dvitebhyaḥ
Ablativedvitāt dvitābhyām dvitebhyaḥ
Genitivedvitasya dvitayoḥ dvitānām
Locativedvite dvitayoḥ dviteṣu

Compound dvita -

Adverb -dvitam -dvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria