Declension table of ?dvisvabhāva

Deva

NeuterSingularDualPlural
Nominativedvisvabhāvam dvisvabhāve dvisvabhāvāni
Vocativedvisvabhāva dvisvabhāve dvisvabhāvāni
Accusativedvisvabhāvam dvisvabhāve dvisvabhāvāni
Instrumentaldvisvabhāvena dvisvabhāvābhyām dvisvabhāvaiḥ
Dativedvisvabhāvāya dvisvabhāvābhyām dvisvabhāvebhyaḥ
Ablativedvisvabhāvāt dvisvabhāvābhyām dvisvabhāvebhyaḥ
Genitivedvisvabhāvasya dvisvabhāvayoḥ dvisvabhāvānām
Locativedvisvabhāve dvisvabhāvayoḥ dvisvabhāveṣu

Compound dvisvabhāva -

Adverb -dvisvabhāvam -dvisvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria