Declension table of ?dvisaptasaṅkhyāka

Deva

NeuterSingularDualPlural
Nominativedvisaptasaṅkhyākam dvisaptasaṅkhyāke dvisaptasaṅkhyākāni
Vocativedvisaptasaṅkhyāka dvisaptasaṅkhyāke dvisaptasaṅkhyākāni
Accusativedvisaptasaṅkhyākam dvisaptasaṅkhyāke dvisaptasaṅkhyākāni
Instrumentaldvisaptasaṅkhyākena dvisaptasaṅkhyākābhyām dvisaptasaṅkhyākaiḥ
Dativedvisaptasaṅkhyākāya dvisaptasaṅkhyākābhyām dvisaptasaṅkhyākebhyaḥ
Ablativedvisaptasaṅkhyākāt dvisaptasaṅkhyākābhyām dvisaptasaṅkhyākebhyaḥ
Genitivedvisaptasaṅkhyākasya dvisaptasaṅkhyākayoḥ dvisaptasaṅkhyākānām
Locativedvisaptasaṅkhyāke dvisaptasaṅkhyākayoḥ dvisaptasaṅkhyākeṣu

Compound dvisaptasaṅkhyāka -

Adverb -dvisaptasaṅkhyākam -dvisaptasaṅkhyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria