Declension table of ?dvisamacaturaśra

Deva

MasculineSingularDualPlural
Nominativedvisamacaturaśraḥ dvisamacaturaśrau dvisamacaturaśrāḥ
Vocativedvisamacaturaśra dvisamacaturaśrau dvisamacaturaśrāḥ
Accusativedvisamacaturaśram dvisamacaturaśrau dvisamacaturaśrān
Instrumentaldvisamacaturaśreṇa dvisamacaturaśrābhyām dvisamacaturaśraiḥ dvisamacaturaśrebhiḥ
Dativedvisamacaturaśrāya dvisamacaturaśrābhyām dvisamacaturaśrebhyaḥ
Ablativedvisamacaturaśrāt dvisamacaturaśrābhyām dvisamacaturaśrebhyaḥ
Genitivedvisamacaturaśrasya dvisamacaturaśrayoḥ dvisamacaturaśrāṇām
Locativedvisamacaturaśre dvisamacaturaśrayoḥ dvisamacaturaśreṣu

Compound dvisamacaturaśra -

Adverb -dvisamacaturaśram -dvisamacaturaśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria