Declension table of ?dvisaṃsthita

Deva

MasculineSingularDualPlural
Nominativedvisaṃsthitaḥ dvisaṃsthitau dvisaṃsthitāḥ
Vocativedvisaṃsthita dvisaṃsthitau dvisaṃsthitāḥ
Accusativedvisaṃsthitam dvisaṃsthitau dvisaṃsthitān
Instrumentaldvisaṃsthitena dvisaṃsthitābhyām dvisaṃsthitaiḥ dvisaṃsthitebhiḥ
Dativedvisaṃsthitāya dvisaṃsthitābhyām dvisaṃsthitebhyaḥ
Ablativedvisaṃsthitāt dvisaṃsthitābhyām dvisaṃsthitebhyaḥ
Genitivedvisaṃsthitasya dvisaṃsthitayoḥ dvisaṃsthitānām
Locativedvisaṃsthite dvisaṃsthitayoḥ dvisaṃsthiteṣu

Compound dvisaṃsthita -

Adverb -dvisaṃsthitam -dvisaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria