Declension table of ?dviranugāna

Deva

NeuterSingularDualPlural
Nominativedviranugānam dviranugāne dviranugānāni
Vocativedviranugāna dviranugāne dviranugānāni
Accusativedviranugānam dviranugāne dviranugānāni
Instrumentaldviranugānena dviranugānābhyām dviranugānaiḥ
Dativedviranugānāya dviranugānābhyām dviranugānebhyaḥ
Ablativedviranugānāt dviranugānābhyām dviranugānebhyaḥ
Genitivedviranugānasya dviranugānayoḥ dviranugānānām
Locativedviranugāne dviranugānayoḥ dviranugāneṣu

Compound dviranugāna -

Adverb -dviranugānam -dviranugānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria