Declension table of ?dviradagāminī

Deva

FeminineSingularDualPlural
Nominativedviradagāminī dviradagāminyau dviradagāminyaḥ
Vocativedviradagāmini dviradagāminyau dviradagāminyaḥ
Accusativedviradagāminīm dviradagāminyau dviradagāminīḥ
Instrumentaldviradagāminyā dviradagāminībhyām dviradagāminībhiḥ
Dativedviradagāminyai dviradagāminībhyām dviradagāminībhyaḥ
Ablativedviradagāminyāḥ dviradagāminībhyām dviradagāminībhyaḥ
Genitivedviradagāminyāḥ dviradagāminyoḥ dviradagāminīnām
Locativedviradagāminyām dviradagāminyoḥ dviradagāminīṣu

Compound dviradagāmini - dviradagāminī -

Adverb -dviradagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria