Declension table of ?dvirātrīṇa

Deva

MasculineSingularDualPlural
Nominativedvirātrīṇaḥ dvirātrīṇau dvirātrīṇāḥ
Vocativedvirātrīṇa dvirātrīṇau dvirātrīṇāḥ
Accusativedvirātrīṇam dvirātrīṇau dvirātrīṇān
Instrumentaldvirātrīṇena dvirātrīṇābhyām dvirātrīṇaiḥ dvirātrīṇebhiḥ
Dativedvirātrīṇāya dvirātrīṇābhyām dvirātrīṇebhyaḥ
Ablativedvirātrīṇāt dvirātrīṇābhyām dvirātrīṇebhyaḥ
Genitivedvirātrīṇasya dvirātrīṇayoḥ dvirātrīṇānām
Locativedvirātrīṇe dvirātrīṇayoḥ dvirātrīṇeṣu

Compound dvirātrīṇa -

Adverb -dvirātrīṇam -dvirātrīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria