Declension table of ?dvipraiṣa

Deva

MasculineSingularDualPlural
Nominativedvipraiṣaḥ dvipraiṣau dvipraiṣāḥ
Vocativedvipraiṣa dvipraiṣau dvipraiṣāḥ
Accusativedvipraiṣam dvipraiṣau dvipraiṣān
Instrumentaldvipraiṣeṇa dvipraiṣābhyām dvipraiṣaiḥ dvipraiṣebhiḥ
Dativedvipraiṣāya dvipraiṣābhyām dvipraiṣebhyaḥ
Ablativedvipraiṣāt dvipraiṣābhyām dvipraiṣebhyaḥ
Genitivedvipraiṣasya dvipraiṣayoḥ dvipraiṣāṇām
Locativedvipraiṣe dvipraiṣayoḥ dvipraiṣeṣu

Compound dvipraiṣa -

Adverb -dvipraiṣam -dvipraiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria