Declension table of ?dvipañcadvayasāṅgula

Deva

NeuterSingularDualPlural
Nominativedvipañcadvayasāṅgulam dvipañcadvayasāṅgule dvipañcadvayasāṅgulāni
Vocativedvipañcadvayasāṅgula dvipañcadvayasāṅgule dvipañcadvayasāṅgulāni
Accusativedvipañcadvayasāṅgulam dvipañcadvayasāṅgule dvipañcadvayasāṅgulāni
Instrumentaldvipañcadvayasāṅgulena dvipañcadvayasāṅgulābhyām dvipañcadvayasāṅgulaiḥ
Dativedvipañcadvayasāṅgulāya dvipañcadvayasāṅgulābhyām dvipañcadvayasāṅgulebhyaḥ
Ablativedvipañcadvayasāṅgulāt dvipañcadvayasāṅgulābhyām dvipañcadvayasāṅgulebhyaḥ
Genitivedvipañcadvayasāṅgulasya dvipañcadvayasāṅgulayoḥ dvipañcadvayasāṅgulānām
Locativedvipañcadvayasāṅgule dvipañcadvayasāṅgulayoḥ dvipañcadvayasāṅguleṣu

Compound dvipañcadvayasāṅgula -

Adverb -dvipañcadvayasāṅgulam -dvipañcadvayasāṅgulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria