Declension table of dvipañcāśa

Deva

NeuterSingularDualPlural
Nominativedvipañcāśam dvipañcāśe dvipañcāśāni
Vocativedvipañcāśa dvipañcāśe dvipañcāśāni
Accusativedvipañcāśam dvipañcāśe dvipañcāśāni
Instrumentaldvipañcāśena dvipañcāśābhyām dvipañcāśaiḥ
Dativedvipañcāśāya dvipañcāśābhyām dvipañcāśebhyaḥ
Ablativedvipañcāśāt dvipañcāśābhyām dvipañcāśebhyaḥ
Genitivedvipañcāśasya dvipañcāśayoḥ dvipañcāśānām
Locativedvipañcāśe dvipañcāśayoḥ dvipañcāśeṣu

Compound dvipañcāśa -

Adverb -dvipañcāśam -dvipañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria