Declension table of ?dvipathā

Deva

FeminineSingularDualPlural
Nominativedvipathā dvipathe dvipathāḥ
Vocativedvipathe dvipathe dvipathāḥ
Accusativedvipathām dvipathe dvipathāḥ
Instrumentaldvipathayā dvipathābhyām dvipathābhiḥ
Dativedvipathāyai dvipathābhyām dvipathābhyaḥ
Ablativedvipathāyāḥ dvipathābhyām dvipathābhyaḥ
Genitivedvipathāyāḥ dvipathayoḥ dvipathānām
Locativedvipathāyām dvipathayoḥ dvipathāsu

Adverb -dvipatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria