Declension table of ?dvipāri

Deva

MasculineSingularDualPlural
Nominativedvipāriḥ dvipārī dvipārayaḥ
Vocativedvipāre dvipārī dvipārayaḥ
Accusativedvipārim dvipārī dvipārīn
Instrumentaldvipāriṇā dvipāribhyām dvipāribhiḥ
Dativedvipāraye dvipāribhyām dvipāribhyaḥ
Ablativedvipāreḥ dvipāribhyām dvipāribhyaḥ
Genitivedvipāreḥ dvipāryoḥ dvipārīṇām
Locativedvipārau dvipāryoḥ dvipāriṣu

Compound dvipāri -

Adverb -dvipāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria