Declension table of dvipāda

Deva

MasculineSingularDualPlural
Nominativedvipādaḥ dvipādau dvipādāḥ
Vocativedvipāda dvipādau dvipādāḥ
Accusativedvipādam dvipādau dvipādān
Instrumentaldvipādena dvipādābhyām dvipādaiḥ dvipādebhiḥ
Dativedvipādāya dvipādābhyām dvipādebhyaḥ
Ablativedvipādāt dvipādābhyām dvipādebhyaḥ
Genitivedvipādasya dvipādayoḥ dvipādānām
Locativedvipāde dvipādayoḥ dvipādeṣu

Compound dvipāda -

Adverb -dvipādam -dvipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria