Declension table of ?dvinavatitamā

Deva

FeminineSingularDualPlural
Nominativedvinavatitamā dvinavatitame dvinavatitamāḥ
Vocativedvinavatitame dvinavatitame dvinavatitamāḥ
Accusativedvinavatitamām dvinavatitame dvinavatitamāḥ
Instrumentaldvinavatitamayā dvinavatitamābhyām dvinavatitamābhiḥ
Dativedvinavatitamāyai dvinavatitamābhyām dvinavatitamābhyaḥ
Ablativedvinavatitamāyāḥ dvinavatitamābhyām dvinavatitamābhyaḥ
Genitivedvinavatitamāyāḥ dvinavatitamayoḥ dvinavatitamānām
Locativedvinavatitamāyām dvinavatitamayoḥ dvinavatitamāsu

Adverb -dvinavatitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria