Declension table of ?dvimārgī

Deva

FeminineSingularDualPlural
Nominativedvimārgī dvimārgyau dvimārgyaḥ
Vocativedvimārgi dvimārgyau dvimārgyaḥ
Accusativedvimārgīm dvimārgyau dvimārgīḥ
Instrumentaldvimārgyā dvimārgībhyām dvimārgībhiḥ
Dativedvimārgyai dvimārgībhyām dvimārgībhyaḥ
Ablativedvimārgyāḥ dvimārgībhyām dvimārgībhyaḥ
Genitivedvimārgyāḥ dvimārgyoḥ dvimārgīṇām
Locativedvimārgyām dvimārgyoḥ dvimārgīṣu

Compound dvimārgi - dvimārgī -

Adverb -dvimārgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria