Declension table of ?dvikūbara

Deva

NeuterSingularDualPlural
Nominativedvikūbaram dvikūbare dvikūbarāṇi
Vocativedvikūbara dvikūbare dvikūbarāṇi
Accusativedvikūbaram dvikūbare dvikūbarāṇi
Instrumentaldvikūbareṇa dvikūbarābhyām dvikūbaraiḥ
Dativedvikūbarāya dvikūbarābhyām dvikūbarebhyaḥ
Ablativedvikūbarāt dvikūbarābhyām dvikūbarebhyaḥ
Genitivedvikūbarasya dvikūbarayoḥ dvikūbarāṇām
Locativedvikūbare dvikūbarayoḥ dvikūbareṣu

Compound dvikūbara -

Adverb -dvikūbaram -dvikūbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria