Declension table of ?dvikarmavāda

Deva

MasculineSingularDualPlural
Nominativedvikarmavādaḥ dvikarmavādau dvikarmavādāḥ
Vocativedvikarmavāda dvikarmavādau dvikarmavādāḥ
Accusativedvikarmavādam dvikarmavādau dvikarmavādān
Instrumentaldvikarmavādena dvikarmavādābhyām dvikarmavādaiḥ dvikarmavādebhiḥ
Dativedvikarmavādāya dvikarmavādābhyām dvikarmavādebhyaḥ
Ablativedvikarmavādāt dvikarmavādābhyām dvikarmavādebhyaḥ
Genitivedvikarmavādasya dvikarmavādayoḥ dvikarmavādānām
Locativedvikarmavāde dvikarmavādayoḥ dvikarmavādeṣu

Compound dvikarmavāda -

Adverb -dvikarmavādam -dvikarmavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria