Declension table of ?dvijopāsaka

Deva

MasculineSingularDualPlural
Nominativedvijopāsakaḥ dvijopāsakau dvijopāsakāḥ
Vocativedvijopāsaka dvijopāsakau dvijopāsakāḥ
Accusativedvijopāsakam dvijopāsakau dvijopāsakān
Instrumentaldvijopāsakena dvijopāsakābhyām dvijopāsakaiḥ dvijopāsakebhiḥ
Dativedvijopāsakāya dvijopāsakābhyām dvijopāsakebhyaḥ
Ablativedvijopāsakāt dvijopāsakābhyām dvijopāsakebhyaḥ
Genitivedvijopāsakasya dvijopāsakayoḥ dvijopāsakānām
Locativedvijopāsake dvijopāsakayoḥ dvijopāsakeṣu

Compound dvijopāsaka -

Adverb -dvijopāsakam -dvijopāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria