Declension table of ?dvijaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativedvijaśreṣṭhaḥ dvijaśreṣṭhau dvijaśreṣṭhāḥ
Vocativedvijaśreṣṭha dvijaśreṣṭhau dvijaśreṣṭhāḥ
Accusativedvijaśreṣṭham dvijaśreṣṭhau dvijaśreṣṭhān
Instrumentaldvijaśreṣṭhena dvijaśreṣṭhābhyām dvijaśreṣṭhaiḥ dvijaśreṣṭhebhiḥ
Dativedvijaśreṣṭhāya dvijaśreṣṭhābhyām dvijaśreṣṭhebhyaḥ
Ablativedvijaśreṣṭhāt dvijaśreṣṭhābhyām dvijaśreṣṭhebhyaḥ
Genitivedvijaśreṣṭhasya dvijaśreṣṭhayoḥ dvijaśreṣṭhānām
Locativedvijaśreṣṭhe dvijaśreṣṭhayoḥ dvijaśreṣṭheṣu

Compound dvijaśreṣṭha -

Adverb -dvijaśreṣṭham -dvijaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria