Declension table of ?dvijaniṣevita

Deva

MasculineSingularDualPlural
Nominativedvijaniṣevitaḥ dvijaniṣevitau dvijaniṣevitāḥ
Vocativedvijaniṣevita dvijaniṣevitau dvijaniṣevitāḥ
Accusativedvijaniṣevitam dvijaniṣevitau dvijaniṣevitān
Instrumentaldvijaniṣevitena dvijaniṣevitābhyām dvijaniṣevitaiḥ dvijaniṣevitebhiḥ
Dativedvijaniṣevitāya dvijaniṣevitābhyām dvijaniṣevitebhyaḥ
Ablativedvijaniṣevitāt dvijaniṣevitābhyām dvijaniṣevitebhyaḥ
Genitivedvijaniṣevitasya dvijaniṣevitayoḥ dvijaniṣevitānām
Locativedvijaniṣevite dvijaniṣevitayoḥ dvijaniṣeviteṣu

Compound dvijaniṣevita -

Adverb -dvijaniṣevitam -dvijaniṣevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria