Declension table of ?dvīrāvatīkā

Deva

FeminineSingularDualPlural
Nominativedvīrāvatīkā dvīrāvatīke dvīrāvatīkāḥ
Vocativedvīrāvatīke dvīrāvatīke dvīrāvatīkāḥ
Accusativedvīrāvatīkām dvīrāvatīke dvīrāvatīkāḥ
Instrumentaldvīrāvatīkayā dvīrāvatīkābhyām dvīrāvatīkābhiḥ
Dativedvīrāvatīkāyai dvīrāvatīkābhyām dvīrāvatīkābhyaḥ
Ablativedvīrāvatīkāyāḥ dvīrāvatīkābhyām dvīrāvatīkābhyaḥ
Genitivedvīrāvatīkāyāḥ dvīrāvatīkayoḥ dvīrāvatīkānām
Locativedvīrāvatīkāyām dvīrāvatīkayoḥ dvīrāvatīkāsu

Adverb -dvīrāvatīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria